Sanskrit: प्राचीन कालस्य महत्वपूर्णं पुस्तकानि

प्राचीन कालस्य महत्वपूर्णं पुस्तकानि  🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 1-अस्टाध्यायी               पांणिनी 2-रामायण                    वाल्मीकि 3-महाभारत                  वेदव्यास 4-अर्थशास्त्र                  चाणक्य 5-महाभाष्य                  पतंजलि 6-सत्सहसारिका सूत्र      नागार्जुन 7-बुद्धचरित                  अश्वघोष 8-सौंदरानन्द                 अश्वघोष 9-महाविभाषाशास्त्र        वसुमित्र 10- स्वप्नवासवदत्ता        भास 11-कामसूत्र                  वात्स्यायन 12-कुमारसंभवम्           कालिदास 13-अभिज्ञानशकुंतलम्    कालिदास  14-विक्रमोउर्वशियां        कालिदास 15-मेघदूत                    कालिदास 16-रघुवंशम्                  कालिदास 17-मालविकाग्निमित्रम्   कालिदास 18-नाट्यशास्त्र              भरतमुनि 19-देवीचंद्रगुप्तम          विशाखदत्त 20-मृच्छकटिकम्          शूद्रक 21-सूर्य सिद्धान्त           आर्यभट्ट 22-वृहतसिंता               बरामिहिर 23-पंचतंत्र।                  विष्णु शर्मा 24-कथासरित्सागर        सोमदेव 25-अभिधम्मकोश         वसुबन्धु 26-मुद्राराक्षस           

तुमन्त प्रत्ययः


                      क्रियापद 

                      ******
  [ ' तुम ' प्रत्ययान्त हेत्वर्थक रूप ]
१, गन्तुम् = जाने के लिये
२, पातुम् = पीने के लिये ।
३, पठितुम् = पढ़ने के लिये ।
४, द्रष्टुम् = देखने के लिये ।
५, क्रीडितुम् = खेलने के लिये ।
६, वक्तुम् = बोलने के लिये ।
७, धावितुम् = दौड़ने के लिये ।
८, पतितुम् = गिरने को लिये ।
९, आगन्तुम् = आने के लिये ।
१०, लिखितुम् = लिखने के लिये ।
११, स्थातुम् = ठहरने के लिये ।
१२,  भक्षयितुम् = खाने के लिये ।
१३,  कर्तुम् = करने के लिये ।
१४,  भवितुम् = होने के लिये ।
१५, अर्चितुम् = पूजने के लिये ।
१६, खेलितुम् = खेलने के लिये ।
१७, चलितुम् = चलने के लिये ।
१८, धारयितुम् = धारण करने के लिये ।
१९, कथयितुम् = कहने के लिये ।
२०, क्षालयितुम् = धोने के लिये
२१, पालयितुम् = पालन करने के लिये ।
२२,  तुलयितुम् = तोलने के लिये ।
निम्नांकित वाक्यों का हिन्दी मे अनुवाद कीजिए :---
१,  अहं तत्र स्थातुं गच्छामि ।
२, दुग्धं पातुं कः न इच्छति ?
३, सः पठितुं शालां गच्छति
४,  उद्यानं द्रष्टुं सः तत्र गमिष्यति ।
५, किं त्वं क्रीडितुं न आगमिष्यसि ?
६, स सभायां वक्तुं गमिष्यति ।
७, अश्वः धावितुम् सज्जः ।
८, पतितुं कः इच्छति ?
९,किं सः अत्र आगन्तुं इच्छति?
१०, अहं पत्रं लिखितुं इच्छामि ।
११, सः तत्र स्थातुं न शक्तः ।
१२, मोदकान् भक्षयितुं तत्र गच्छामि ।
१३, त्वं किं कर्तुं इच्छसि ?
१४, सः नृपतिः भवितुं योग्यः ।
१५, कः शुकं पालयितुं इच्छति?
             क्रियापद
         अट् = भटकना
अटति = भटकता है ।
अटन्ति = भटकते हैं ।
अटसि = भटकता हैं ।
अटथ = भटकते हैं ।
अटामि = भटकता हूँ ।
अटामः = भटकते हैं ।
अटिष्यति = भटकेगा ।
अटिष्यन्ति = भटकेंगे ।
अटिष्यसि = भटकेगा ।
अटिष्यथ = भटकोगे ।
अटिष्य़ामि = भटकूँगा ।
अटिष्यामः = भटकेंगे ।
            अर्च = पूजना
अर्चति = पूजता हैं ।
अर्चन्ति = पूजते हैं ।
अर्चसि = पूजता हैं ।
अर्चथ = पूजते हैं ।
अर्चामि = पूजता हूँ ।
अर्चामः = पूजते हैं ।
अर्चिष्यति = पूजेगा ।
अर्चिष्यथ = पूजोगे ।
अर्चिष्यसि = पूजेगा ।
अर्चिष्यामः = पूजेंगे ।
अर्चिष्यामि = पूजूँगा ।
अर्चिष्यन्ति = पूजेंगे ।
           खेल् = खेलना
खेलति = खेलता हैं ।
खेलन्ति = खेलते हैं ।
खेलसि = खेलता हूँ ।
खेलथ = खेलते हैं ।
खेलामि = खेलता हूँ ।
खेलामः = खेलतें हैं ।
खेलिष्यति = खेलेगा ।
खेलिष्यन्ति = खेलेंगे ।
खेलिष्यसि = खेलेगा ।
खेलिष्यन्ति = खेलेंगे ।
खेलिष्यसि = खेलेगा ।
खेलिष्यथ = खेलोगे ।
खेलिष्यामि = खेलूँगा ।
खेलिष्यामः = खेलेंगे ।
             चल् = चलना
चलति = चलता है ।
चलन्ति = चलतें है ।
चलसि = चलता हैं ।
चलथ = चलते हो ।
चलामि = चलता हूँ ।
चलामः = चलते हैं ।
चलिष्यति = चलेगा ।
चलिष्यन्ति = चलेंगे ।
चलिष्यसि = चलेगा ।
चलिष्यथ = चलोगे ।
चलिष्यामि = चलूँगा ।
चलिष्यामः = चलेंगे ।
संस्कृत में अनुवाद कीजिए :--
१, वहाँ बालक पूजा करते हैं ।
२, आलसी आदमी शीघ्र नही चलता ।
३, आलसी लड़का खेल के मैदान  में नही खेलता ।
४, क्या तू उस विद्यालय में खेलेंगा ।
५,बसन्त वहाँ पर अवश्य खेलेंगा ।
६,वे छात्र प्रतिदिन वहाँ खेलते हैं ।
७, क्या वह बालक उस उद्यान
में भटकता हैं ?
८, यदि तू प्रातःकाल घूमेंगा तो
निरोग हो जायेगा ।
९, बगीचें में फूल होते हैं ।
१०, तालाब में कमल होते हैं ।
११, वृक्ष पर फल होते हैं ।
१२, क्या वहाँ छात्र नही होंगे ?
१३, यदि वहाँ छात्र होंगे तो मैं उनके साथ खेलूँगा ।
१४, क्या तू मेरे साथ भोजन करेंगा ?
१५, मैं तो आज भोजन नहीं करूँगा ।
१६, घोड़े शीघ्र दौड़ते हैं ।
१७, स्वस्थ मनुष्य तेज चलते हैं
१८, वह अस्वस्थ बालक कैसे शीघ्र चलेगा ?
१९, क्या तू प्रातःकाल देव की पूजा नहीं करेगा  ?
२०, हम तो देव की सायंकाल मन्दिर में प्रतिदिन पूजते हैं ।
२१, तुम सब परमेश्वर को क्यों
नहीं पूजते ?
२२, क्या तुम कल परमेश्वर को अवश्य पूजोगे ?
                 **
                शब्द
१, बलीवर्दः, वृषभः = बैल ।
२, कृषकः, कृषीवलः = किसान
३, सस्यम्, धान्यम्, = अन्न ।
४, तृणम् = घास ।
५, क्षेत्रम् = खेत ।
६, कृषकः = हल चलाने वाला ।
७, हलम् = हल ।
८, बीजम् = बीज
९, वर्षाकालः = बरसात का
                             समय ।
१०, आलवालम् = थांबला ।
११, मेघः बादल ।
१२, स्वापः = नींद ।
१३, दीपः = दीया ।
१४, गुडः = गुड़ ।
१५, खेटः, खेटकः = गाँव (खेडा
१६, क्रयणम्, क्रयः = खरीदी ।
१७, विक्रयः = बिक्री ।
१८, आपणः = दुकान ।
१९, हट्टः = बाजार ।
२०,आपणिकः = दुकानदार ।
२१, गोष्ठीगृहम् = चौपाल (क्लब
                 **
      

Comments

Popular posts from this blog

धातु विभाग

बाराखडी

अल्पाहारः(Tiffin)